Follow Us

My Fun Blog :: Google Blog :: Fun Img Post :: Twitter Post

Google

वन्दे मातरम्- VandemataRam


वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम् शस्यशामलां मातरम् । शुभ्रज्योत्स्नापुलकि­तयामिनीं फुल्लकुसुमितद्रुमदलश­ोभिनीं सुहासिनीं सुमधुर भाषिणीं सुखदां वरदां मातरम् ।। १ ।। वन्दे मातरम् । कोटि-कोटि-कण्ठ-कल-कल­-निनाद-कराले कोटि-कोटि-भुजैर्धृत-­खरकरवाले, अबला केन मा एत बले । बहुबलधारिणीं नमामि तारिणीं रिपुदलवारिणीं मातरम्।। २ ।। वन्दे मातरम् । तुमि विद्या, तुमि धर्मतुमि हृदि, तुमि मर्म
त्वं हि प्राणा:

शरीरे बाहुते तुमि मा शक्ति, हृदये तुमि मा भक्ति, तोमारई प्रतिमा गडि मन्दिरे-मन्दिरे मातरम् ।। ३ ।। वन्दे मातरम् । त्वं हि दुर्गा दशप्रहरणधारिणी कमला कमलदलविहारिणी
वाणी विद्यादायिनी, नमामि त्वाम् नमामि कमलां अमलां अतुलां सुजलां सुफलां मातरम् ।। ४ ।। वन्दे मातरम् । श्यामलां सरलां सुस्मितां भूषितां धरणीं भरणीं मातरम् ।। ५ ।। वन्दे मातरम् ।।

0 comments:

Post a Comment

Visitor Comments

Subscribe via email

Enter your email address:

Delivered by FeedBurner

Twitter